Original

प्रत्यक्षं वः कुरवो यद्ब्रवीमि युध्यमाना धार्तराष्ट्रा न सन्ति ।अन्यत्र युद्धात्कुरवः परीप्सन्न युध्यतां शेष इहास्ति कश्चित् ॥ ९० ॥

Segmented

प्रत्यक्षम् वः कुरवो यद् ब्रवीमि युध्यमाना धार्तराष्ट्रा न सन्ति अन्यत्र युद्धात् कुरवः परीप्सन् न युध्यताम् शेष इह अस्ति कश्चित्

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p
कुरवो कुरु pos=n,g=m,c=8,n=p
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
युध्यमाना युध् pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
अन्यत्र अन्यत्र pos=i
युद्धात् युद्ध pos=n,g=n,c=5,n=s
कुरवः कुरु pos=n,g=m,c=8,n=p
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
pos=i
युध्यताम् युध् pos=v,p=3,n=s,l=lot
शेष शेष pos=n,g=m,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s