Original

यां तां वने दुःखशय्यामुवास प्रव्राजितः पाण्डवो धर्मचारी ।आशिष्यते दुःखतरामनर्थामन्त्यां शय्यां धार्तराष्ट्रः परासुः ॥ ९ ॥

Segmented

याम् ताम् वने दुःख-शय्याम् उवास प्रव्राजितः पाण्डवो धर्म-चारी दुःखतराम् अनर्थाम् अन्त्याम् शय्याम् धार्तराष्ट्रः परासुः

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
दुःख दुःख pos=a,comp=y
शय्याम् शय्या pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
प्रव्राजितः प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
दुःखतराम् दुःखतर pos=a,g=f,c=2,n=s
अनर्थाम् अनर्थ pos=a,g=f,c=2,n=s
अन्त्याम् अन्त्य pos=a,g=f,c=2,n=s
शय्याम् शय्या pos=n,g=f,c=2,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
परासुः परासु pos=a,g=m,c=1,n=s