Original

न चेदिदं कर्म नरेषु बद्धं न विद्यते पुरुषस्य स्वकर्म ।इदं च तच्चापि समीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः ॥ ८९ ॥

Segmented

न चेद् इदम् कर्म नरेषु बद्धम् न विद्यते पुरुषस्य स्व-कर्म इदम् च तत् च अपि समीक्ष्य नूनम् पराजयो धार्तराष्ट्रस्य साधुः

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
नरेषु नर pos=n,g=m,c=7,n=p
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
समीक्ष्य समीक्ष् pos=vi
नूनम् नूनम् pos=i
पराजयो पराजय pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
साधुः साधु pos=a,g=m,c=1,n=s