Original

न चेदिमं पुरुषं कर्मबद्धं न चेदस्मान्मन्यतेऽसौ विशिष्टान् ।आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम् ॥ ८८ ॥

Segmented

न चेद् इमम् पुरुषम् कर्म-बद्धम् न चेद् अस्मान् मन्यते ऽसौ विशिष्टान् आशंसे ऽहम् वासुदेव-द्वितीयः दुर्योधनम् स अनुबन्धम् निहन्तुम्

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,comp=y
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
pos=i
चेद् चेद् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
विशिष्टान् विशिष् pos=va,g=m,c=2,n=p,f=part
आशंसे आशंस् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
अनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
निहन्तुम् निहन् pos=vi