Original

ते चेदस्मान्युध्यमानाञ्जयेयुर्देवैरपीन्द्रप्रमुखैः सहायैः ।धर्मादधर्मश्चरितो गरीयानिति ध्रुवं नास्ति कृतं न साधु ॥ ८७ ॥

Segmented

ते चेद् अस्मान् युध्यमानाञ् जयेयुः देवैः अपि इन्द्र-प्रमुखैः सहायैः धर्माद् अधर्मः चरितवान् गरीयान् इति ध्रुवम् न अस्ति कृतम् न साधु

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
युध्यमानाञ् युध् pos=va,g=m,c=2,n=p,f=part
जयेयुः जि pos=v,p=3,n=p,l=vidhilin
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
इन्द्र इन्द्र pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
सहायैः सहाय pos=n,g=m,c=3,n=p
धर्माद् धर्म pos=n,g=m,c=5,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
इति इति pos=i
ध्रुवम् ध्रुवम् pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
साधु साधु pos=a,g=n,c=1,n=s