Original

अवाप्य कृच्छ्रं विहितं ह्यरण्ये दीर्घं कालं चैकमज्ञातचर्याम् ।ते ह्यकस्माज्जीवितं पाण्डवानां न मृष्यन्ते धार्तराष्ट्राः पदस्थाः ॥ ८६ ॥

Segmented

अवाप्य कृच्छ्रम् विहितम् हि अरण्ये दीर्घम् कालम् च एकम् अज्ञात-चर्याम् ते हि अकस्मात् जीवितम् पाण्डवानाम् न मृष्यन्ते धार्तराष्ट्राः पद-स्थाः

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
एकम् एक pos=n,g=m,c=2,n=s
अज्ञात अज्ञात pos=a,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
अकस्मात् अकस्मात् pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
मृष्यन्ते मृष् pos=v,p=3,n=p,l=lat
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
पद पद pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p