Original

धर्मेणास्त्रं नियतं तस्य मन्ये यो योत्स्यते पाण्डवैर्धर्मचारी ।मिथ्याग्लहे निर्जिता वै नृशंसैः संवत्सरान्द्वादश पाण्डुपुत्राः ॥ ८५ ॥

Segmented

धर्मेण अस्त्रम् नियतम् तस्य मन्ये यो योत्स्यते पाण्डवैः धर्म-चारी मिथ्या ग्लहे निर्जिता वै नृशंसैः संवत्सरान् द्वादश पाण्डु-पुत्राः

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
ग्लहे ग्लह pos=n,g=m,c=7,n=s
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
नृशंसैः नृशंस pos=a,g=m,c=3,n=p
संवत्सरान् संवत्सर pos=n,g=m,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p