Original

नमस्कृत्वा शांतनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव ।शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः ॥ ८४ ॥

Segmented

नमस्कृत्वा शांतनवाय राज्ञे द्रोणाय अथो सह पुत्राय च एव शारद्वताय अप्रतिद्वंद्विने च योत्स्यामि अहम् राज्यम् अभीप्समानः

Analysis

Word Lemma Parse
नमस्कृत्वा नमस्कृ pos=vi
शांतनवाय शांतनव pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अथो अथो pos=i
सह सह pos=i
पुत्राय पुत्र pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
शारद्वताय शारद्वत pos=n,g=m,c=4,n=s
अप्रतिद्वंद्विने अप्रतिद्वंद्विन् pos=a,g=m,c=4,n=s
pos=i
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अभीप्समानः अभीप्स् pos=va,g=m,c=1,n=s,f=part