Original

पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं संप्रयुज्य ।शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा ॥ ८३ ॥

Segmented

पर्यागतम् मम कृष्णस्य च एव यो मन्यते कलहम् सम्प्रयुज्य शक्यम् हर्तुम् पाण्डवानाम् ममत्वम् तद् वेदिता संयुगम् तत्र गत्वा

Analysis

Word Lemma Parse
पर्यागतम् पर्यागम् pos=va,g=m,c=2,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
कलहम् कलह pos=n,g=m,c=2,n=s
सम्प्रयुज्य सम्प्रयुज् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
हर्तुम् हृ pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
ममत्वम् ममत्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वेदिता विद् pos=v,p=3,n=s,l=lrt
संयुगम् संयुग pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi