Original

तमसह्यं विष्णुमनन्तवीर्यमाशंसते धार्तराष्ट्रो बलेन ।यदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥ ८२ ॥

Segmented

तम् असह्यम् विष्णुम् अनन्त-वीर्यम् आशंसते धार्तराष्ट्रो बलेन यदा हि एनम् तर्कयते दुरात्मा तत् च अपि अयम् सहते ऽस्मान् समीक्ष्य

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
आशंसते आशंस् pos=v,p=3,n=s,l=lat
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
यदा यदा pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तर्कयते तर्कय् pos=v,p=3,n=s,l=lat
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सहते सह् pos=v,p=3,n=s,l=lat
ऽस्मान् मद् pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi