Original

शस्त्राणि गात्रे च न ते क्रमेरन्नित्येव कृष्णश्च ततः कृतार्थः ।एवंरूपे वासुदेवेऽप्रमेये महाबले गुणसंपत्सदैव ॥ ८१ ॥

Segmented

शस्त्राणि गात्रे च न ते क्रमेरन्न् इति एव कृष्णः च ततः कृतार्थः एवंरूपे वासुदेवे ऽप्रमेये महा-बले गुण-सम्पद् सदा एव

Analysis

Word Lemma Parse
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
गात्रे गात्र pos=n,g=n,c=7,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
क्रमेरन्न् क्रम् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
एव एव pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
एवंरूपे एवंरूप pos=a,g=m,c=7,n=s
वासुदेवे वासुदेव pos=n,g=m,c=7,n=s
ऽप्रमेये अप्रमेय pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
गुण गुण pos=n,comp=y
सम्पद् सम्पद् pos=n,g=f,c=1,n=s
सदा सदा pos=i
एव एव pos=i