Original

तस्मै वरानददंस्तत्र देवा दृष्ट्वा भीमं कर्म रणे कृतं तत् ।श्रमश्च ते युध्यमानस्य न स्यादाकाशे वा अप्सु चैव क्रमः स्यात् ॥ ८० ॥

Segmented

तस्मै वरान् अददन् तत्र देवा दृष्ट्वा भीमम् कर्म रणे कृतम् तत् श्रमः च ते युध्यमानस्य न स्याद् आकाशे वा अप्सु च एव क्रमः स्यात्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
वरान् वर pos=n,g=m,c=2,n=p
अददन् दा pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
देवा देव pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
भीमम् भीम pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आकाशे आकाश pos=n,g=n,c=7,n=s
वा वा pos=i
अप्सु अप् pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
क्रमः क्रम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin