Original

तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम् ।मा तत्कार्षीः पाण्डवार्थाय हेतोरुपैहि युद्धं यदि मन्यसे त्वम् ॥ ८ ॥

Segmented

तैः चेद् युद्धम् मन्यते धार्तराष्ट्रो निर्वृत्तो ऽर्थः सकलः पाण्डवानाम् मा तत् कार्षीः पाण्डव-अर्थाय हेतोः उपैहि युद्धम् यदि मन्यसे त्वम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
चेद् चेद् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
निर्वृत्तो निर्वृत् pos=va,g=m,c=1,n=s,f=part
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
सकलः सकल pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
मा मा pos=i
तत् तद् pos=n,g=n,c=2,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
पाण्डव पाण्डव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
उपैहि उपे pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s