Original

आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुरं च ।श्रिया वृतो यशसा चैव धीमान्प्रत्याजगामाप्रतिमप्रभावः ॥ ७९ ॥

Segmented

आहृत्य कृष्णो मणि-कुण्डले ते हत्वा च भौमम् नरकम् मुरम् च श्रिया वृतो यशसा च एव धीमान् प्रत्याजगाम अप्रतिम-प्रभावः

Analysis

Word Lemma Parse
आहृत्य आहृ pos=vi
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
ते तद् pos=n,g=n,c=2,n=d
हत्वा हन् pos=vi
pos=i
भौमम् भौम pos=a,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
मुरम् मुर pos=n,g=m,c=2,n=s
pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
प्रत्याजगाम प्रत्यागम् pos=v,p=3,n=s,l=lit
अप्रतिम अप्रतिम pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s