Original

तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः ।शेते स कृष्णेन हतः परासुर्वातेनेव मथितः कर्णिकारः ॥ ७८ ॥

Segmented

तत्र एव तेन अस्य बभूव युद्धम् महा-बलेन अतिबलस्य विष्णोः शेते स कृष्णेन हतः परासुः वातेन इव मथितः कर्णिकारः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बलेन बल pos=n,g=m,c=3,n=s
अतिबलस्य अतिबल pos=a,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
शेते शी pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
परासुः परासु pos=a,g=m,c=1,n=s
वातेन वात pos=n,g=m,c=3,n=s
इव इव pos=i
मथितः मथ् pos=va,g=m,c=1,n=s,f=part
कर्णिकारः कर्णिकार pos=n,g=m,c=1,n=s