Original

निर्मोचने षट्सहस्राणि हत्वा संछिद्य पाशान्सहसा क्षुरान्तान् ।मुरं हत्वा विनिहत्यौघराक्षसं निर्मोचनं चापि जगाम वीरः ॥ ७७ ॥

Segmented

निर्मोचने षट् सहस्राणि हत्वा संछिद्य पाशान् सहसा क्षुर-अन्तान् मुरम् हत्वा विनिहत्य ओघ-राक्षसम् निर्मोचनम् च अपि जगाम वीरः

Analysis

Word Lemma Parse
निर्मोचने निर्मोचन pos=n,g=n,c=7,n=s
षट् षष् pos=n,g=n,c=2,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
हत्वा हन् pos=vi
संछिद्य संछिद् pos=vi
पाशान् पाश pos=n,g=m,c=2,n=p
सहसा सहसा pos=i
क्षुर क्षुर pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
मुरम् मुर pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
विनिहत्य विनिहन् pos=vi
ओघ ओघ pos=n,comp=y
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
निर्मोचनम् निर्मोचन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s