Original

जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम् ।स तत्कर्म प्रतिशुश्राव दुष्करमैश्वर्यवान्सिद्धिषु वासुदेवः ॥ ७६ ॥

Segmented

जानन्तो ऽस्य प्रकृतिम् केशवस्य न्ययोजयन् दस्यु-वधाय कृष्णम् स तत् कर्म प्रतिशुश्राव दुष्करम् ऐश्वर्यवान् सिद्धिषु वासुदेवः

Analysis

Word Lemma Parse
जानन्तो ज्ञा pos=va,g=m,c=1,n=p,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
न्ययोजयन् नियोजय् pos=v,p=3,n=p,l=lan
दस्यु दस्यु pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रतिशुश्राव प्रतिश्रु pos=v,p=3,n=s,l=lit
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
ऐश्वर्यवान् ऐश्वर्यवत् pos=a,g=m,c=1,n=s
सिद्धिषु सिद्धि pos=n,g=f,c=7,n=p
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s