Original

न तं देवाः सह शक्रेण सेहिरे समागता आहरणाय भीताः ।दृष्ट्वा च ते विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम् ॥ ७५ ॥

Segmented

न तम् देवाः सह शक्रेण सेहिरे समागता आहरणाय भीताः दृष्ट्वा च ते विक्रमम् केशवस्य बलम् तथा एव अस्त्रम् अवारणीयम्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
सेहिरे सह् pos=v,p=3,n=p,l=lit
समागता समागम् pos=va,g=m,c=1,n=p,f=part
आहरणाय आहरण pos=n,g=n,c=4,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part
दृष्ट्वा दृश् pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अवारणीयम् अवारणीय pos=a,g=n,c=2,n=s