Original

प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम् ।महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे ॥ ७४ ॥

Segmented

प्राग्ज्योतिषम् नाम बभूव दुर्गम् पुरम् घोरम् असुराणाम् असह्यम् महा-बलः नरकः तत्र भौमो जहार अदितेः मणि-कुण्डले शुभे

Analysis

Word Lemma Parse
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=n,c=1,n=s
नाम नाम pos=i
बभूव भू pos=v,p=3,n=s,l=lit
दुर्गम् दुर्ग pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
असुराणाम् असुर pos=n,g=m,c=6,n=p
असह्यम् असह्य pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
नरकः नरक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भौमो भौम pos=a,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
अदितेः अदिति pos=n,g=f,c=5,n=s
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d