Original

अयं सौभं योधयामास खस्थं विभीषणं मायया शाल्वराजम् ।सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः ॥ ७३ ॥

Segmented

अयम् सौभम् योधयामास ख-स्थम् विभीषणम् मायया साल्व-राजम् सौभ-द्वारि प्रत्यगृह्णात् शतघ्नीम् दोर्भ्याम् क एनम् विषहेत मर्त्यः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
सौभम् सौभ pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
साल्व शाल्व pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
सौभ सौभ pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
शतघ्नीम् शतघ्नी pos=n,g=f,c=2,n=s
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s