Original

तथोग्रसेनस्य सुतं प्रदुष्टं वृष्ण्यन्धकानां मध्यगां तपन्तम् ।अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम् ॥ ७२ ॥

Segmented

तथा उग्रसेनस्य सुतम् प्रदुष्टम् वृष्णि-अन्धकानाम् मध्य-गाम् तपन्तम् अपातयद् बलदेव-द्वितीयः हत्वा ददौ च उग्रसेनाय राज्यम्

Analysis

Word Lemma Parse
तथा तथा pos=i
उग्रसेनस्य उग्रसेन pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रदुष्टम् प्रदुष् pos=va,g=m,c=2,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
अन्धकानाम् अन्धक pos=n,g=m,c=6,n=p
मध्य मध्य pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
अपातयद् पातय् pos=v,p=3,n=s,l=lan
बलदेव बलदेव pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
हत्वा हन् pos=vi
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
उग्रसेनाय उग्रसेन pos=n,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s