Original

यं स्म युद्धे मन्यतेऽन्यैरजेयमेकलव्यं नाम निषादराजम् ।वेगेनेव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः ॥ ७१ ॥

Segmented

यम् स्म युद्धे मन्यते ऽन्यैः अजेयम् एकलव्यम् नाम निषाद-राजम् वेगेन इव शैलम् अभिहत्य जम्भः शेते स कृष्णेन हतः परासुः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽन्यैः अन्य pos=n,g=m,c=3,n=p
अजेयम् अजेय pos=a,g=m,c=2,n=s
एकलव्यम् एकलव्य pos=n,g=m,c=2,n=s
नाम नाम pos=i
निषाद निषाद pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
इव इव pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
अभिहत्य अभिहन् pos=vi
जम्भः जम्भ pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
परासुः परासु pos=a,g=m,c=1,n=s