Original

अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तकूरे ममर्द ।अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी संबभूव ॥ ७० ॥

Segmented

अयम् कवाटे निजघान पाण्ड्यम् तथा कलिङ्गान् दन्तकूरे ममर्द अनेन दग्धा वर्ष-पूगान् विनाथा वाराणसी नगरी संबभूव

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
कवाटे कवाट pos=n,g=m,c=7,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
पाण्ड्यम् पाण्ड्य pos=n,g=m,c=2,n=s
तथा तथा pos=i
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
दन्तकूरे दन्तकूर pos=n,g=m,c=7,n=s
ममर्द मृद् pos=v,p=3,n=s,l=lit
अनेन इदम् pos=n,g=m,c=3,n=s
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
वर्ष वर्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
विनाथा विनाथ pos=a,g=f,c=1,n=s
वाराणसी वाराणसी pos=n,g=f,c=1,n=s
नगरी नगरी pos=n,g=f,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit