Original

येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव ।शैनेयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च ।युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च ॥ ७ ॥

Segmented

येषाम् युद्धम् भीमसेन-अर्जुनाभ्याम् तथा अश्विभ्याम् वासुदेवेन च एव शैनेयेन ध्रुवम् आत्त-आयुधेन धृष्टद्युम्नेन अथ शिखण्डिना च युधिष्ठिरेन इन्द्र-कल्पेन च एव यो अपध्यानात् निर्दहेत् गाम् दिवम् च

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=3,n=d
तथा तथा pos=i
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
शैनेयेन शैनेय pos=n,g=m,c=3,n=s
ध्रुवम् ध्रुवम् pos=i
आत्त आदा pos=va,comp=y,f=part
आयुधेन आयुध pos=n,g=m,c=3,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
अथ अथ pos=i
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
pos=i
युधिष्ठिरेन युधिष्ठिर pos=n,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
कल्पेन कल्प pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
अपध्यानात् अपध्यान pos=n,g=n,c=5,n=s
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin
गाम् गो pos=n,g=,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
pos=i