Original

अयं गान्धारांस्तरसा संप्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान् ।बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनीयं देवतानां ललामम् ॥ ६९ ॥

Segmented

अयम् गान्धारान् तरसा सम्प्रमथ्य जित्वा पुत्रान् नग्नजितः समग्रान् बद्धम् मुमोच विनदन्तम् प्रसह्य सु दर्शनीयम् देवतानाम् ललामम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
गान्धारान् गान्धार pos=n,g=m,c=2,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
सम्प्रमथ्य सम्प्रमथ् pos=vi
जित्वा जि pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
नग्नजितः नग्नजित् pos=n,g=m,c=6,n=s
समग्रान् समग्र pos=a,g=m,c=2,n=p
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
विनदन्तम् विनद् pos=va,g=m,c=2,n=s,f=part
प्रसह्य प्रसह् pos=vi
सु सु pos=i
दर्शनीयम् दर्शनीय pos=a,g=m,c=2,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
ललामम् ललाम pos=a,g=m,c=2,n=s