Original

यो रुक्मिणीमेकरथेन भोज्यामुत्साद्य राज्ञां विषयं प्रसह्य ।उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा ॥ ६८ ॥

Segmented

यो रुक्मिणीम् एक-रथेन भोज्याम् उत्साद्य राज्ञाम् विषयम् प्रसह्य उवाह भार्याम् यशसा ज्वलन्तीम् यस्याम् जज्ञे रौक्मिणेयो महात्मा

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
रुक्मिणीम् रुक्मिणी pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
भोज्याम् भुज् pos=va,g=f,c=2,n=s,f=krtya
उत्साद्य उत्सादय् pos=vi
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
विषयम् विषय pos=n,g=m,c=2,n=s
प्रसह्य प्रसह् pos=vi
उवाह वह् pos=v,p=3,n=s,l=lit
भार्याम् भार्या pos=n,g=f,c=2,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
यस्याम् यद् pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
रौक्मिणेयो रौक्मिणेय pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s