Original

अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत ।हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत् ॥ ६७ ॥

Segmented

अग्निम् समिद्धम् शमयेद् भुजाभ्याम् चन्द्रम् च सूर्यम् च निवारयेत हरेद् देवानाम् अमृतम् प्रसह्य युद्धेन यो वासुदेवम् जिगीषेत्

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
शमयेद् शमय् pos=v,p=3,n=s,l=vidhilin
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
pos=i
निवारयेत निवारय् pos=v,p=3,n=s,l=vidhilin
हरेद् हृ pos=v,p=3,n=s,l=vidhilin
देवानाम् देव pos=n,g=m,c=6,n=p
अमृतम् अमृत pos=n,g=n,c=2,n=s
प्रसह्य प्रसह् pos=vi
युद्धेन युद्ध pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
जिगीषेत् जिगीष् pos=v,p=3,n=s,l=vidhilin