Original

गिरिं य इच्छेत तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम् ।तस्यैव पाणिः सनखो विशीर्येन्न चापि किंचित्स गिरेस्तु कुर्यात् ॥ ६६ ॥

Segmented

गिरिम् य इच्छेत तलेन भेत्तुम् शिलोच्चयम् श्वेतम् अतिप्रमाणम् तस्य एव पाणिः स नखः विशीर्येन् न च अपि किंचित् स गिरेः तु कुर्यात्

Analysis

Word Lemma Parse
गिरिम् गिरि pos=n,g=m,c=2,n=s
यद् pos=n,g=m,c=1,n=s
इच्छेत इष् pos=v,p=3,n=s,l=vidhilin
तलेन तल pos=n,g=m,c=3,n=s
भेत्तुम् भिद् pos=vi
शिलोच्चयम् शिलोच्चय pos=n,g=m,c=2,n=s
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
अतिप्रमाणम् अतिप्रमाण pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
पाणिः पाणि pos=n,g=m,c=1,n=s
pos=i
नखः नख pos=n,g=m,c=1,n=s
विशीर्येन् विशृ pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अपि अपि pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
तु तु pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin