Original

स बाहुभ्यां सागरमुत्तितीर्षेन्महोदधिं सलिलस्याप्रमेयम् ।तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत् ॥ ६५ ॥

Segmented

स बाहुभ्याम् सागरम् उत्तितीर्षेन् महा-उदधिम् सलिलस्य अप्रमेयम् तेजस्विनम् कृष्णम् अत्यन्त-शूरम् युद्धेन यो वासुदेवम् जिगीषेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सागरम् सागर pos=n,g=m,c=2,n=s
उत्तितीर्षेन् उत्तितीर्ष् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
सलिलस्य सलिल pos=n,g=n,c=6,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
तेजस्विनम् तेजस्विन् pos=a,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
शूरम् शूर pos=n,g=m,c=2,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
जिगीषेत् जिगीष् pos=v,p=3,n=s,l=vidhilin