Original

अयुध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत् ।ध्रुवं सर्वान्सोऽभ्यतीयादमित्रान्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥ ६४ ॥

Segmented

अयुध्यमानो मनसा अपि यस्य जयम् कृष्णः पुरुषस्य अभिनन्देत् ध्रुवम् सर्वान् सो ऽभ्यतीयाद् अमित्रान् स इन्द्रान् देवान् मानुषे न अस्ति चिन्ता

Analysis

Word Lemma Parse
अयुध्यमानो अयुध्यमान pos=a,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
यस्य यद् pos=n,g=m,c=6,n=s
जयम् जय pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अभिनन्देत् अभिनन्द् pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यतीयाद् अभ्यती pos=v,p=3,n=s,l=vidhilin
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
मानुषे मानुष pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
चिन्ता चिन्ता pos=n,g=f,c=1,n=s