Original

वव्रे चाहं वज्रहस्तान्महेन्द्रादस्मिन्युद्धे वासुदेवं सहायम् ।स मे लब्धो दस्युवधाय कृष्णो मन्ये चैतद्विहितं दैवतैर्मे ॥ ६३ ॥

Segmented

वव्रे च अहम् वज्रहस्तात् महा-इन्द्रात् अस्मिन् युद्धे वासुदेवम् सहायम् स मे लब्धो दस्यु-वधाय कृष्णो मन्ये च एतत् विहितम् दैवतैः मे

Analysis

Word Lemma Parse
वव्रे वृ pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वज्रहस्तात् वज्रहस्त pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
लब्धो लभ् pos=va,g=m,c=1,n=s,f=part
दस्यु दस्यु pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
दैवतैः दैवत pos=n,g=n,c=3,n=p
मे मद् pos=n,g=,c=6,n=s