Original

इन्द्रो वा ते हरिवान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् ।सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः ॥ ६२ ॥

Segmented

इन्द्रो वा ते हरिवान् वज्रहस्तः पुरस्ताद् यातु समरे ऽरीन् विनिघ्नन् सुग्रीव-युक्तेन रथेन वा ते पश्चात् कृष्णो रक्षतु वासुदेवः

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
हरिवान् हरिव pos=n,g=m,c=2,n=p
वज्रहस्तः वज्रहस्त pos=n,g=m,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
यातु या pos=v,p=3,n=s,l=lot
समरे समर pos=n,g=n,c=7,n=s
ऽरीन् अरि pos=n,g=m,c=2,n=p
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
पश्चात् पश्चात् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s