Original

सहभ्राता सहपुत्रः ससैन्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः ।दर्पस्यान्ते विहिते वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥ ६० ॥

Segmented

सह भ्राता सह पुत्रः स सैन्यः भ्रष्ट-ऐश्वर्यः क्रोध-वशः अल्प-चेताः दर्पस्य अन्ते विहिते वेपमानः पश्चात् मन्दः तप्स्यति धार्तराष्ट्रः

Analysis

Word Lemma Parse
सह सह pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
ऐश्वर्यः ऐश्वर्य pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशः वश pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
दर्पस्य दर्प pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
विहिते विधा pos=va,g=m,c=7,n=s,f=part
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
पश्चात् पश्चात् pos=i
मन्दः मन्द pos=a,g=m,c=1,n=s
तप्स्यति तप् pos=v,p=3,n=s,l=lrt
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s