Original

इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः ।न चेद्राज्यं मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्याजमीढस्य राज्ञः ।अस्ति नूनं कर्म कृतं पुरस्तादनिर्विष्टं पापकं धार्तराष्ट्रैः ॥ ६ ॥

Segmented

इति अब्रवीत् अर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहित-पद्म-नेत्रः न चेद् राज्यम् मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्य अजमीढस्य राज्ञः अस्ति नूनम् कर्म कृतम् पुरस्ताद् अनिर्विष्टम् पापकम् धार्तराष्ट्रैः

Analysis

Word Lemma Parse
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
योत्स्यमानो युध् pos=va,g=m,c=1,n=s,f=part
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
पद्म पद्म pos=n,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
pos=i
चेद् चेद् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अजमीढस्य अजमीढ pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरस्ताद् पुरस्तात् pos=i
अनिर्विष्टम् अनिर्विष्ट pos=a,g=n,c=1,n=s
पापकम् पापक pos=a,g=n,c=1,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p