Original

उद्वर्तयन्दस्युसंघान्समेतान्प्रवर्तयन्युगमन्यद्युगान्ते ।यदा धक्ष्याम्यग्निवत्कौरवेयांस्तदा तप्ता धृतराष्ट्रः सपुत्रः ॥ ५९ ॥

Segmented

उद्वर्तयन् दस्यु-सङ्घान् समेतान् प्रवर्तयन् युगम् अन्यद् युग-अन्ते यदा धक्ष्यामि अग्नि-वत् कौरवेयांस् तदा तप्ता धृतराष्ट्रः स पुत्रः

Analysis

Word Lemma Parse
उद्वर्तयन् उद्वर्तय् pos=va,g=m,c=1,n=s,f=part
दस्यु दस्यु pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part
प्रवर्तयन् प्रवर्तय् pos=va,g=m,c=1,n=s,f=part
युगम् युग pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
यदा यदा pos=i
धक्ष्यामि दह् pos=v,p=1,n=s,l=lrt
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
कौरवेयांस् कौरवेय pos=n,g=m,c=2,n=p
तदा तदा pos=i
तप्ता तप् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s