Original

यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च ।तूणावक्षय्यौ देवदत्तं च मां च द्रष्टा युद्धे धार्तराष्ट्रः समेतान् ॥ ५८ ॥

Segmented

यदा रथे गाण्डिवम् वासुदेवम् दिव्यम् शङ्खम् पाञ्चजन्यम् हयान् च तूणौ अक्षय्यौ देवदत्तम् च माम् च द्रष्टा युद्धे धार्तराष्ट्रः समेतान्

Analysis

Word Lemma Parse
यदा यदा pos=i
रथे रथ pos=n,g=m,c=7,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
वासुदेवम् वासुदेव pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
pos=i
तूणौ तूण pos=n,g=m,c=2,n=d
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
युद्धे युद्ध pos=n,g=n,c=7,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
समेतान् समे pos=va,g=m,c=2,n=p,f=part