Original

आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसंघम् ।प्रजापतेः कर्म यथार्धनिष्ठितं तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः ॥ ५७ ॥

Segmented

आर्त-स्वरम् हन्यमानम् हतम् च विकीर्ण-केश-अस्थि-कपाल-संघम् प्रजापतेः कर्म यथा अर्ध-निष्ठितम् तदा दृष्ट्वा तप्स्यते मन्द-बुद्धिः

Analysis

Word Lemma Parse
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=n,c=2,n=s
हन्यमानम् हन् pos=va,g=n,c=2,n=s,f=part
हतम् हन् pos=va,g=n,c=2,n=s,f=part
pos=i
विकीर्ण विकृ pos=va,comp=y,f=part
केश केश pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
कपाल कपाल pos=n,comp=y
संघम् संघ pos=n,g=n,c=2,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यथा यथा pos=i
अर्ध अर्ध pos=n,comp=y
निष्ठितम् निष्ठा pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
तप्स्यते तप् pos=v,p=3,n=s,l=lrt
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s