Original

सर्वा दिशः संपतता रथेन रजोध्वस्तं गाण्डिवेनापकृत्तम् ।यदा द्रष्टा स्वबलं संप्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥ ५५ ॥

Segmented

सर्वा दिशः संपतता रथेन रजः-ध्वस्तम् गाण्डिवेन अपकृत्तम् यदा द्रष्टा स्व-बलम् सम्प्रमूढम् तदा पश्चात् तप्स्यति मन्द-बुद्धिः

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
संपतता सम्पत् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
रजः रजस् pos=n,comp=y
ध्वस्तम् ध्वंस् pos=va,g=n,c=2,n=s,f=part
गाण्डिवेन गाण्डिव pos=n,g=n,c=3,n=s
अपकृत्तम् अपकृत् pos=va,g=n,c=2,n=s,f=part
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
सम्प्रमूढम् सम्प्रमुह् pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
पश्चात् पश्चात् pos=i
तप्स्यति तप् pos=v,p=3,n=s,l=lrt
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s