Original

पदातिसंघान्रथसंघान्समन्ताद्व्यात्ताननः काल इवाततेषुः ।प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥ ५४ ॥

Segmented

पदाति-सङ्घान् रथ-सङ्घान् समन्ताद् व्यात्त-आननः काल इव आतन्-इषुः प्रणोत्स्यामि ज्वलितैः बाण-वर्षैः शत्रून् तदा तप्स्यति मन्द-बुद्धिः

Analysis

Word Lemma Parse
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
समन्ताद् समन्तात् pos=i
व्यात्त व्यात्त pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
आतन् आतन् pos=va,comp=y,f=part
इषुः इषु pos=n,g=m,c=1,n=s
प्रणोत्स्यामि प्रणुद् pos=v,p=1,n=s,l=lrt
ज्वलितैः ज्वल् pos=va,g=m,c=3,n=p,f=part
बाण बाण pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
तदा तदा pos=i
तप्स्यति तप् pos=v,p=3,n=s,l=lrt
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s