Original

यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतांश्च योधान् ।शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५३ ॥

Segmented

यदा द्रष्टा पततः स्यन्दनेभ्यो महा-गजेभ्यः अश्व-गतान् च योधान् शरैः हतान् पातितान् च एव रङ्गे तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
पततः पत् pos=va,g=m,c=2,n=p,f=part
स्यन्दनेभ्यो स्यन्दन pos=n,g=m,c=5,n=p
महा महत् pos=a,comp=y
गजेभ्यः गज pos=n,g=m,c=5,n=p
अश्व अश्व pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
pos=i
योधान् योध pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पातितान् पातय् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn