Original

यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् ।प्रच्छेत्तार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५२ ॥

Segmented

यदा विपाठा मद्-भुज-विप्रमुक्ताः द्विजाः फलानि इव महीरुह-अग्रात् प्रच्छेत्तार उत्तमाङ्गानि यूनाम् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
विपाठा विपाठ pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
भुज भुज pos=n,comp=y
विप्रमुक्ताः विप्रमुच् pos=va,g=m,c=1,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p
फलानि फल pos=n,g=n,c=2,n=p
इव इव pos=i
महीरुह महीरुह pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
प्रच्छेत्तार प्रच्छिद् pos=v,p=3,n=p,l=lrt
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
यूनाम् युवन् pos=n,g=m,c=6,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn