Original

यदा मन्दः परबाणान्विमुक्तान्ममेषुभिर्ह्रियमाणान्प्रतीपम् ।तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५१ ॥

Segmented

यदा मन्दः पर-बाणान् विमुक्तान् मे इषुभिः ह्रियमाणान् प्रतीपम् तिर्यग् विद्वान् छिद् क्षुरप्रैस् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
मन्दः मन्द pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
बाणान् बाण pos=n,g=m,c=2,n=p
विमुक्तान् विमुच् pos=va,g=m,c=2,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
ह्रियमाणान् हृ pos=va,g=m,c=2,n=p,f=part
प्रतीपम् प्रतीप pos=a,g=n,c=2,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
छिद् छिद् pos=va,g=m,c=2,n=p,f=part
क्षुरप्रैस् क्षुरप्र pos=n,g=m,c=3,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn