Original

यदा द्रष्टा ज्यामुखाद्बाणसंघान्गाण्डीवमुक्तान्पततः शिताग्रान् ।नागान्हयान्वर्मिणश्चाददानांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५० ॥

Segmented

यदा द्रष्टा ज्या-मुखात् बाण-सङ्घान् गाण्डीव-मुक्तान् पततः शित-अग्रान् नागान् हयान् वर्मिन् च आदा तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
ज्या ज्या pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
बाण बाण pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
पततः पत् pos=va,g=m,c=2,n=p,f=part
शित शा pos=va,comp=y,f=part
अग्रान् अग्र pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
वर्मिन् वर्मिन् pos=a,g=m,c=2,n=p
pos=i
आदा आदा pos=va,g=m,c=2,n=p,f=part
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn