Original

यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे ।तथाशृण्वन्पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम् ॥ ५ ॥

Segmented

यथा नूनम् देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे तथा अशृण्वन् पाण्डवाः सृञ्जयाः च किरीटिना वाचम् उक्ताम् समर्थाम्

Analysis

Word Lemma Parse
यथा यथा pos=i
नूनम् नूनम् pos=i
देवराजस्य देवराज pos=n,g=m,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
शुश्रूषन्ते शुश्रूष् pos=v,p=3,n=p,l=lat
वज्रहस्तस्य वज्रहस्त pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
अशृण्वन् श्रु pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
उक्ताम् वच् pos=va,g=f,c=2,n=s,f=part
समर्थाम् समर्थ pos=a,g=f,c=2,n=s