Original

बलाहकादुच्चरन्तीव विद्युत्सहस्रघ्नी द्विषतां संगमेषु ।अस्थिच्छिदो मर्मभिदो वमेच्छरांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ४९ ॥

Segmented

बलाहकाद् उच्चः इव विद्युत् सहस्र-घ्नी द्विषताम् संगमेषु अस्थि-छिद् मर्म-भिदः वमेत् शरान् तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
बलाहकाद् बलाहक pos=n,g=m,c=5,n=s
उच्चः उच्चर् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
सहस्र सहस्र pos=n,comp=y
घ्नी घ्न pos=a,g=f,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
संगमेषु संगम pos=n,g=m,c=7,n=p
अस्थि अस्थि pos=n,comp=y
छिद् छिद् pos=a,g=m,c=2,n=p
मर्म मर्मन् pos=n,comp=y
भिदः भिद् pos=a,g=m,c=2,n=p
वमेत् वम् pos=v,p=3,n=s,l=vidhilin
शरान् शर pos=n,g=m,c=2,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn