Original

तदा मूढो धृतराष्ट्रस्य पुत्रस्तप्ता युद्धे दुर्मतिर्दुःसहायः ।दृष्ट्वा सैन्यं बाणवर्षान्धकारं प्रभज्यन्तं गोकुलवद्रणाग्रे ॥ ४८ ॥

Segmented

तदा मूढो धृतराष्ट्रस्य पुत्रस् तप्ता युद्धे दुर्मतिः दुःसहायः दृष्ट्वा सैन्यम् बाण-वर्ष-अन्धकारम् गोकुल-वत् रण-अग्रे

Analysis

Word Lemma Parse
तदा तदा pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तप्ता तप् pos=v,p=3,n=s,l=lrt
युद्धे युद्ध pos=n,g=n,c=7,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
दुःसहायः दुःसहाय pos=a,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
गोकुल गोकुल pos=n,comp=y
वत् वत् pos=i
रण रण pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s