Original

यदा मौर्व्यास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम् ।विधूयमानस्य महारणे मया गाण्डीवस्य श्रोष्यति मन्दबुद्धिः ॥ ४७ ॥

Segmented

यदा मौर्व्याः तल-निष्पेषम् उग्रम् महा-शब्दम् वज्र-निष्पेष-तुल्यम् विधूयमानस्य महा-रणे मया गाण्डीवस्य श्रोष्यति मन्द-बुद्धिः

Analysis

Word Lemma Parse
यदा यदा pos=i
मौर्व्याः मौर्वी pos=n,g=f,c=5,n=s
तल तल pos=n,comp=y
निष्पेषम् निष्पेष pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
विधूयमानस्य विधू pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
श्रोष्यति श्रु pos=v,p=3,n=s,l=lrt
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s