Original

यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम् ।द्रष्टा रणे संयतं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः ॥ ४६ ॥

Segmented

यदा रथम् हेम-मणि-प्रकाशम् श्वेत-अश्व-युक्तम् वानर-केतुम् उग्रम् द्रष्टा रणे संयतम् केशवेन तदा तप्स्यति अकृतात्मा स मन्दः

Analysis

Word Lemma Parse
यदा यदा pos=i
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
मणि मणि pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
अश्व अश्व pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वानर वानर pos=n,comp=y
केतुम् केतु pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
संयतम् संयम् pos=va,g=m,c=2,n=s,f=part
केशवेन केशव pos=n,g=m,c=3,n=s
तदा तदा pos=i
तप्स्यति तप् pos=v,p=3,n=s,l=lrt
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s