Original

हिरण्मयं श्वेतहयैश्चतुर्भिर्यदा युक्तं स्यन्दनं माधवस्य ।द्रष्टा युद्धे सात्यकेर्वै सुयोधनस्तदा तप्स्यत्यकृतात्मा स मन्दः ॥ ४५ ॥

Segmented

हिरण्मयम् श्वेत-हयैः चतुर्भिः यदा युक्तम् स्यन्दनम् माधवस्य द्रष्टा युद्धे सात्यकेः वै सुयोधनस् तदा तप्स्यति अकृतात्मा स मन्दः

Analysis

Word Lemma Parse
हिरण्मयम् हिरण्मय pos=a,g=n,c=2,n=s
श्वेत श्वेत pos=a,comp=y
हयैः हय pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
यदा यदा pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
माधवस्य माधव pos=n,g=m,c=6,n=s
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
युद्धे युद्ध pos=n,g=n,c=7,n=s
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
वै वै pos=i
सुयोधनस् सुयोधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
तप्स्यति तप् pos=v,p=3,n=s,l=lrt
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s