Original

चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान् ।यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥ ४४ ॥

Segmented

चित्रः सूक्ष्मः सु कृतः यादवस्य अस्त्रे योगो वृष्णि-सिंहस्य भूयान् यथाविधम् योगम् आहुः प्रशस्तम् सर्वैः गुणैः सात्यकिः तैः उपेतः

Analysis

Word Lemma Parse
चित्रः चित्र pos=a,g=m,c=1,n=s
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
सु सु pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
यादवस्य यादव pos=n,g=m,c=6,n=s
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
योगो योग pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
यथाविधम् यथाविध pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
प्रशस्तम् प्रशंस् pos=va,g=m,c=2,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
उपेतः उपे pos=va,g=m,c=1,n=s,f=part